1-6 paripākapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-6 परिपाकपटलम्

paripākapaṭalam



tatra paripākaḥ katamaḥ| paripākaḥ samāsataḥ ṣaḍbhirākārairveditavyaḥ| svabhāvato'pi paripācya pudgalato'pi paripākaprakārabhedato'pi paripākopāyato'pi paripācakapudgalato'pi paripakvapudgala-lakṣaṇato'pi ca|



tatrāyaṃ paripākasvabhāvaḥ| kuśaladharmavīje sati kuśalānāṃ dharmāṇāmāsevanānvayād yā kleśajñeyāvaraṇaprahāṇaviśuddhyanukūlā kāyacittakarmaṇyatā kalyatā samyak prayoganiṣṭhā yatra sthitāḥ śāstāraṃ vā āgamyānāgamya vā śāstāraṃ bhavyo bhavati pratibalo'nantaraṃ kleśāvaraṇaprahāṇaṃ vā sākṣātkartuṃ jñeyāvaraṇaprahāṇaṃ vā| tadyathā vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṃ pāṭanārhaḥ| saḥ paripakva ityucyate| ghaṭaghaṭīśarāvādi ca mṛnmayaṃ bhāṇḍaṃ yadā paribhogāya niṣṭhāgataṃ bhavati anantaraṃ paribhogārha tadā parikvamityucyate| phalāni vā āmrapanasādīni yadā paribhogāya niṣṭhāgatāni bhavantyanantaraṃ paribhogārhāṇi tadā paripakvānītyucyante| evameva kuśalānāṃ dharmāṇāmāsevanānvayād asau samyak prayoganiṣṭhā anantaraṃ viśuddhye saṃvartate| sa paripākasvabhāvaḥ|



tatra paripācyāḥ pudgalāḥ samāsataścatvāraḥ| śrāvakagotraḥ śrāvakayāne| pratyekabuddhagotraḥ pratyekabuddhayāne| buddhagotro mahāyāne paripācayitavyaḥ| agotrastho'pi pudgalaḥ sugatigamanāya paripācayitavyo bhavati| bodhisattvānāṃ buddhānāñca bhagavatām ityete catvāraḥ pudgalāḥ eṣu caturṣu vastuṣu paripācayitavyāḥ| evaṃ paripācyapudgalataḥ paripāko veditavyaḥ|



tatra paripākaprabhedaḥ katamaḥ| samāsataḥ ṣaḍvidhaḥ paripākaḥ| indriyaparipākaḥ kuśalamūlaparipākaḥ jñānaparipākaśca mṛdumadhyādhimātraśca paripākaḥ|



tatrendriyaparipākaḥ| yā āryurvarṇakulaiśvaryasampadādeyavacanatā maheśākhyatāmanuṣyatvaṃ mahotsāhatā yāmāśrayaparipākaphalasaṃpadamāgamya bhavyo bhavatyātaptānuprayogāyāparikhinnamānasaśca bhavati sarvavidyāsthānasamudāgamābhiyogeṣu|



kuśalamūlaparipākaḥ katamaḥ| yā prakṛtyā mandarajaskatāyāmāgamya prakṛtyaivāsya pāpakeṣvakuśaleṣu dharmeṣu| cittaṃ na krāmati mandanivaraṇaśca bhavati mandavitarka ṛjupradakṣiṇagrāhī|



jñānaparipākaḥ katamaḥ| smṛtimān bhavati meghāvī pratibalaśca bhavati subhāṣitadurbhāṣitānāṃ dharmāṇāmarthasya ājñānāyodgrahaṇāya dhāraṇāya prativedhāya| sahajayā prajñayā samanvāgato bhavati yāṃ prajñāmāgamya bhavyo bhavati pratibalaḥ sarvato'tyantaṃ sarvakleśāccittaṃ vimocayitum| tatrendriyaparipākena vipākāvaraṇādvimukto bhavati| kuśalamūlaparipākena karmāvaraṇādvimukto bhavati| jñānaparipākena kleśāvaṇādvimukto bhavati|



mṛduparipākaḥ katamaḥ| dvābhyāṃ kāraṇābhyāṃ mṛduḥ paripāko bhavati| adīrghakālābhyāsataścendriyakuśalamūlajñānaparipākahetoḥ aparipuṣṭanihīnahetvabhyāsataśca| madhyaḥ paripāko'nayoreva dvayoḥ kāraṇayoranyataravaikalyādanyatarasānnidhyācca veditavyaḥ| adhimātraḥ punaḥ paripāka ubhayoranayoḥ kāraṇayoravaikalyādveditavyaḥ|



tatra paripākopāyaḥ katamaḥ| sa saptaviṃśatividho veditavyaḥ| dhātupuṣṭayā vartaṃmānapratyayopasaṃhārataḥ avatārato ratigrahaṇataḥ ādiprasthānataḥ anādiprasthānataḥ śuddhidūrataḥ śuddhyāsannataḥ prayogataḥ āśayataḥ āmiṣopasaṃhārataḥ dharmopasaṃhārataḥ ṛddhyāvarjanatayā dharmadeśanayā guhyadharmākhyānataḥ vivṛtadharmākhyānataḥ mṛduprayogato madhyaprayogataḥ adhimātraprayogataḥ śravaṇataḥ cintanato bhāvanataḥ saṃgrahaṇato nigrahaṇataḥ svayaṃkṛtataḥ parādhyeṣaṇataḥ tadubhayataśca|



tatra dhātupuṣṭiḥ katamā| yā prakṛtyā kuśaladharmabījasaṃpadaṃ niśritya pūrvakuśaladharmābhyāsāduttarottarāṇāṃ kuśaladharmabījānāṃ paripuṣṭatarā paripuṣṭatamā utpattiḥ sthitiḥ| iyamucyate dhātupuṣṭiḥ|



tatra vartamānapratyayopasaṃhāraḥ katamaḥ| dṛṣṭe dharme aviparītā dharmadeśanā| tatra cāviparītagrāhitā| yathāvaddharmānudharmapratipattiśca| tatra dhātupuṣṭeḥ pūrvakeṇa hetunā vartamānaḥ paripāko nivartate| vartamānapratyayopasaṃhārato vartamāna evaṃ heturvartamānaḥ paripāko veditavyaḥ|



tatrāvatāraḥ katamaḥ| śraddhāpratilambhamadhipatiṃ kṛtvā āgārikasya duścaritavivekaśikṣāpadasamādānam| anāgārikāṃ vā pravrajataḥ kāmavivekaśikṣāpadasamādānam|



ratigrāhaḥ katamaḥ| yā sarvaduḥkha-nairyāṇikīñca pratipadaṃ kāmasukhātmaklamathānta-vivarjitāñca sukhāṃ pratipadamāgamya svākhyāte dharmavinaye śāsanābhiratiḥ



tatrādiprasthānaṃ katamat| ya eva tatprathamataḥ saṃvejanīyeṣu dharmeṣu saṃvegamāgamya nyāyārthapratipādane cānuśaṃsāṃ viditvā'vatāraḥ| idamevādiprasthānamityucyate|



anādiprasthānaṃ katamat| yā avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bodhisattvebhyo buddhebhyaścānadhyupekṣāmāgamya vivṛtānāñca sthānānāṃ bhūyo bhūyaḥ uttānakriyāmāgamya uttarottaraparipākagamanatā|



tatra viśuddhidūratā katamā| yat kausīdyaṃ vā āgamya pratyayavaidhuryaṃ vā mahatā dīrgheṇa kālena prabhūtairjanmāntarāparivartaiḥ kalpaparivartairvā bhavyo bhavati viśuddhaye| etadviparyayeṇa viśuddhyāsannatā veditavyā|



tatra prayogaḥ katamaḥ| yā svārthaprāptau tīvracchandatāmāgamya vinipātabhayaṃ vā'mutra dṛṣṭe vā dharme parato'yaśobhayamāgamya śikṣāpadeṣvanupālanā sātatyakāritā satkṛtyakāritā ca|



tatrāśayaḥ katamaḥ| dharmeṣu ca yā samyak santīraṇā-kṣāntimāgamyāsmāddharmavinayādasaṃhāryatāyai pareṣāñcādhigame'bhisaṃpratyaya guṇasaṃbhāvanāmāgamya yā triṣu ratneṣu svārthaprāptau cāvicalā śraddhadhānatā|



ābhiṣopasaṃhāraḥ katamaḥ| yaḥ sarveṇa ca sarvaṃ bhojanapānādivikalānāṃ bhojanapānādyupasaṃhāraḥ| anukūlapānabhojanādivikālānāñcānukūlapānabhojanādyupasaṃhāraḥ|



tatra dharmopasaṃhāraḥ katamaḥ| yaduddeśato vā dharmāṇāmanupradānaṃ samyagarthavivaraṇato vā|



ṛddhyāvarjanatā katamā| yā ṛddhimata ṛddhiprātihāryavidarśanā sattvānukampayā sattvānāmāśayaviśuddhiṃ vā'dhipatiṃ kṛtvā prayogaviśuddhiṃ vā ete sattvāḥ prātihāryaṃ dṛṣṭvā śrutvā vā āśayaśuddhiṃ vā śāsane pratilapsyante prayokṣyante samyagiti| te ca tena prātihāryeṇāvarjitamānasā āśayaśuddhiṃ vā pratilabhante prayujyante vā samyak|



tatra deśanā katamā| svayaṃ svārthaprāptāvaśaktasya saddharmadeśanā samyak pratipattisahāyabhūtā| śaktasyāpi ca kṣiprābhijñatāyai anukūlā saddharmadeśanā|



tatra guhyadharmākhyānaṃ katamat| yā bālaprajñānāṃ sattvānāmatyudāragambhīrārthadharmapraticchādanatā uttānasupraveśasukhopāyāvatāradharmadeśanatā|



vivṛtadharmākhyānaṃ katamat| yā pṛthuprajñānāṃ sattvānāṃ sukhapraviṣṭabuddhaśāsanānayānāmatyudāragambhīrasthānavivaraṇatā|



tatra mṛduḥ prayogaḥ katamaḥ| yaḥ sātatyaprayogavivarjitaḥ satkṛtyaprayogavivarjitaśca|



madhyaḥ prayogaḥ katamaḥ| yaḥ sātatyaprayogavivarjito vā satkṛtyaprayogavivarjito vā| ityanayordvayoḥ prayogayoranyataravivarjitaḥ|



adhimātraḥ prayogaḥ katamaḥ| yastadubhayaprayogasaṃyuktaḥ sātatyaprayogasaṃyuktaḥ satkṛtyaprayogasaṃyuktaśca|



tatra śrutaṃ katamat| yo bauddhapravacanādhimuktasya sūtrādīnāṃ dharmāṇāṃ śravaṇodgrahaṇa-dhāraṇasvādhyāyābhiyogaḥ|



cintā katamā| praviveke dharmanidhyānābhiratasya arthābhyūhanāsaṃlakṣaṇāniścayaḥ|



bhāvanā katamā| śamathapragrahopekṣānimitteṣu samyagupalakṣaṇāpūrvikā śamathavipaśyanopekṣā'bhyāsaratiḥ|



saṃgrahaḥ katamaḥ| samyag nirāmiṣacittasya niśrayadānamācāryopādhyāyanyāyena| pṛthagvidhā ca paricaryā tadyathā glānopasthānaparicaryā dharmyacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyaparicaryā śokakaukṛtyaprativinodanaparicaryā kleśaprativinodanaparicaryā| ityevaṃbhāgīyāḥ pṛthagvidhā paricaryāṃ veditavyāḥ|



nigrahaḥ katamaḥ| ātmagatāṃ saṃkleśārakṣāṃ saṃvidhāya skhalitacodanā mṛdau vyatikrame| madhye vyatikrame'vasādanā| adhimātre vyatikrame pravāsanā| tatra yā ca codanā yā cāvasādanā sā teṣāmeva hitasukhārthaṃ tadanyeṣāñca| yā punaḥ pravāsanā punaḥ pratisaṃharaṇāya sāpi teṣāṃ cānyeṣāṃ ca hitasukhāya| yā punarapratisaṃhāryā pravāsanā sā pareṣāmeva hitasukhāya| tathāhi pareṣāṃ pravāsanāṃ vyatikramanidānam| pareṣūpalabhyāvyatikramāya cetayate|



kathaṃ svayaṃ paripācayati| ānulomikañca dharmaṃ deśayati akuśalāt sthānādyutthāpya kuśale sthāne pratiṣṭhāpanāya| yathāvādī ca bhavati tathākārī| dharmānudharmapratipannastatsvabhāvānuvartī| yenainaṃ pare naivamāha| tvameva tāvat svayaṃ nākuśalātsthānādyutthitaḥ kuśale ca sthāne pratiṣṭhitaḥ kasmāttvaṃ tatra paraṃ samādāpayitavyaṃ codayitavyaṃ smārayitavyaṃ manyase| tvameva tāvat paraiścodayitavyaḥ smārayitavyaḥ samādāpayitavyaḥ|



kathaṃ paramadhyeṣate| yasyāntike sattvānāmadhimātraśca premagauravaṃ niviṣṭaṃ bhavati| yaścopāyajño bhavati dharmadeśanāyāṃ suśikṣitaḥ| stamadhyeṣate vyāpārayati paripākāya|



ubhābhyāmābhyāṃ samastābhyāṃ svaparādhyeṣaṇākṛtaḥ paripāko veditavyaḥ|



ityanena saptaviṃśatividhena paripākopāyena sā ṣaḍvidhā paripākaprabheda saṃpadveditavyā| indriyaparipākasya kuśalamūlaparipākasya jñānaparipākasya mṛdumadhyādhimātrasya ca paripākasya|



tatra paripācakāḥ pudgalāḥ katame| samāsataḥ ṣaṭ bodhisattvāḥ ṣaṭasu bodhisattvabhūmiṣu vyavasthitāḥ sattvān paripācayanti| adhimukticaryābhūmisthito bodhisattvo'dhimukticārī| śuddhādhyāśayabhūmisthito bodhisattvaḥ śuddhādhyāśayaḥ| caryāpratipattibhūmisthito bodhisattvaścaryāpratipannaḥ| niyata bhūmisthito bodhisattvo niyata-patitaḥ| niyatacaryā-pratipattibhūmisthito bodhisattvo niyatacaryāpratipannaḥ| niṣṭhāgamanabhūmisthito bodhisattvo niṣṭhāgataḥ| tatrāgotrasthānāṃ pudgalānāṃ sugatigamanāya paripākaḥ punaḥ punaḥ pratyāvartyo bhavati punaḥ punaḥ karaṇīyaḥ| gotrasthānāṃ punaḥ paripāko na pratyāvartyo bhavati na punaḥ punaḥ karaṇīyaḥ|



tatra paripakvapudgalalakṣaṇaṃ katamat| śrāvakaḥ pūrvakuśalābhyāsād yadāmṛdupākavyavasthito bhavati sa mṛducchando bhavati mṛduprayogaścāpāyānapi gacchati na ca dṛṣṭe dharme śrāmaṇyaphalamadhigacchati na ca dṛṣṭe dharme parinirvāti| yadā tu madhyapākavyavasthito bhavati sa madhyacchandaśca bhavati madhyaprayogo na cāpāyān gacchati| dṛṣṭe ca dharme śrāmaṇyaphalaṃ prāpnoti| no tu dṛṣṭe dharme parinirvāti| adhimātre paripāke sthitaḥ adhimātracchando bhavati adhimātraprayogaśca na cāpāyān gacchati | dṛṣṭe ca dharme śrāmaṇyaphalaṃ prāpnoti| dṛṣṭa eva ca dharme parinirvāti|



pratyekabuddhastathaiva veditavyaḥ yathā śrāvakaḥ| tatkasya hetoḥ| tulyajātīyo'sya mārgaḥ śrāvakaiḥ| ayantu śrāvakebhyaḥ pratyekabuddhasya viśeṣaḥ| paścime bhave paścime ātmabhāvapratilambhe'nācāyakaṃ pūrvābhyāsavaśāt saptatriṃśadvodhipakṣyān dharmān bhāvayitvā sarvakleśaprahāṇādarhattvaṃ sākṣātkaroti| tasmātpratyekabuddha ityucyate|



bodhisattvaḥ punaradhimukticaryābhūmisthito muduparipāko veditavyaḥ| adhyāśayaśuddho caryāpratipattibhūmau ca madhyaparipākaḥ| niyāto niṣṭhitaścādhimātraparipākaḥ| tatra mṛdupākavyavasthito bodhisattvo mṛducchando bhavati mṛduprayogaḥ apāyāṃśca gacchati| prathamakalpāsaṃkhyeyaparyantataśca sa veditavyaḥ| uttaptairacalaiḥ suviśuddhaiśca bodhipakṣyaiḥ kuśalaidharmaiḥ sarvaireva visaṃyukto bhavati| madhyapāko bodhisattvo madhyacchando bhavati madhyaprayogaḥ| na cāpāyān gacchati dvitīyakalpāsaṃkhyeyaparyantataśca bhavati| uttaptairacalaiśca bodhipakṣyaiḥ kuśalairdharmaiḥ saṃyukto bhavati| suviśuddhairvisaṃyuktaḥ| adhimātrapākasthito bodhisattvaḥ adhimātracchando bhavatyadhimātraprayogaśca| na cāpāyān gacchati| tṛtīyakalpāsaṃkhyeyaparyantataśca bhavati| uttaptairacalaiḥ suviśuddhairbodhipakṣyaiḥ kuśalairdharmaiḥ samanvāgato bhavati| tatra prakṛtyā ghanatvādujjvalatvādadhimātramahāphalatvānmahānuśaṃsatvāccottaptā ityucyante| apratyāvartyatvādaparihāṇīyatvādviśeṣagāmitvādacalā ityucyante| bodhisattvabhūmau niruttaratvātsuviśuddhā ityucyante|



tatra yaścāmiṣakṛtaḥ paripāko yaśca ṛddhyāvarjanajo yaśca guhyadharmākhyānajo yaśca mṛduprāyogiko yaśca śrutamātrakṛtaḥ paripāka ityeṣa pañcavidhaḥ paripākaḥ dīrghakālābhyāsādapyeṣāṃ dharmāṇāṃ mṛduka eva bhavati prāgevettakakālābhyāsāt| tadanyaistu sarvaiḥ paripākasya kāraṇaiḥ paripākasya triprakāranayo veditavyaḥ| mṛdukenābhyāsena mṛduko madhyena madhyaḥ adhimātreṇādhimātraḥ paripāko veditavyaḥ| tasya ca mṛdumadhyādhimātrasya paripākasyaikaikasya triprakāranayo veditavyaḥ| mṛdukasya [mṛdu-] mṛduko mṛdumadhyo mṛdvadhimātraḥ| madhyasya ca madhyamṛduko madhyamadhyo madhyādhimātraḥ| adhimātrasyādhimātramṛduradhimātramadhyo'dhimātrādhimātraḥ| ityevaṃ bhāgīyottarottaraprabhedanayenāpramāṇaḥ paripākaprabhedaḥ sattvānāṃ buddhabodhisattvakṛto veditavyaḥ|



tatra bodhisattvaḥ ebhiḥ paripākakāraṇairyathānirdiṣṭairātmanaśca buddhadharmaparipākāyendriyaparipākaṃ kuśalamūlaparipākaṃ jñānaparipākañca mṛdumadhyādhimātrañca samudānayati parasattvānāñca parapudgalānāṃ yānatrayaniryāṇāya|



iti bodhisattvabhūmāvādhāre yogasthāne ṣaṣṭhaṃ paripākapaṭalam||